Sunday, July 10, 2016

रत्नाकराधौतपदां .. ..वन्दे भारतमातरम् - Bharatamataa


मूलः - विष्णु पुराणः

रत्नाकराधौतपदां हिमालयकिरीटिनीम् ।
ब्रह्मराजर्षिररत्नाढ्यां वन्दे भारतमातरम् ॥


ratnākarādhautapadāṃ himālayakirīṭinīm ।
brahmarājarṣiraratnāḍhyāṃ vande bhāratamātaram ॥

प्रतिपदार्थः 

 रत्नाकराधौतपदां -
    रत्नाकराधौत = रत्नाकरेण-धौत = One who is washed by ocean,
    रत्नाकराधौतपदा = रत्नाकरेण-धौत पादौ यस्याः सा , तां -> रत्नाकराधौतपदां 
          
हिमालयः किरीटम् यस्याः सा - हिमालयकिरीटिनी , तां -> हिमालयकिरीटिनीम् 
हिमालय-किरीटिनीम्= one who wears the Himalayas as her crown,

ब्रह्मराजर्षिररत्नाढ्यां= ब्रह्मराजर्षिररत्नाः आढ्या =  rich in abundance with gems of brahmarshies and kingly sages, तां -> ब्रह्मराजर्षिररत्नाढ्यां 

 भारतमातरम् = to that Mother Bharat, वन्दे = salutations

अन्वयः 

रत्नाकराधौतपदांहिमालयकिरीटिनीम्, ब्रह्मराजर्षिररत्नाढ्यां (तां) भारतमातरम् (अहं ) वन्दे |


Bhaarat Maata, I bow to thee, whose feet are being washed by the ocean waves, whose crown is the snowy Himalayas, whose illustrious sons have distinguished themselves as Brahmarshis and as Rajarshis.

Saturday, June 18, 2016

हिन्दू स्वयं सेवक सन्घस्य प्रार्थना - सर्वमङ्गल माङ्गल्यां ..


सर्वमङ्गल माङ्गल्यां देवीं सर्वार्थ साधिकाम्।
शरण्यां सर्वभूतानां नमामो भूमिमातरम्॥
sarva maṅgala māṅgalyāṁ devīṁ sarvārtha sādhikām |
śaraṇyāṁ sarva bhūtānāṁ namāmo bhūmi mātaram ||
The most sacred of all that is auspicious, the means to achieve all that one aspires, the safe refuge of all living beings: Mother Earth, we salute thee.

सच्चिदानन्द रूपाय विश्वमङ्गल हेतवे।
विश्वधर्मैक मूलाय नमोऽस्तु परमात्मने॥
saccidānanda rūpāya viśva maṅgala hetave |
viśva dharmaika mūlāya namo'stu paramātmane ||
You are the cause for the universal good,  the embodiment of truth, wisdom, and bliss, the unique origin of universal righteousness: our salutations to You, the Supreme Divinity.

विश्वधर्म विकासार्थं प्रभो सङ्घटिता वयम्।
शुभामाशिषमस्मभ्यम देहि तत् परिपूर्तये॥
Viśva dharma vikāsārthaṁ prabho saṅghaṭitā vayam |
śubhām āśiṣamasmabhyama dehi tat paripūrtaye ||
For the purpose of developing universal dharma, Lord, we have come organized together. We seek Your blessings, the divine grace, bestowed on us to accomplish the aim.

अजय्यमात्मसामर्थ्यं सुशीलम लोक पूजितम्।
ज्ञानं च देहि विश्वेश ध्येयमार्ग प्रकाशकम्॥
ajayyamātma sāmarthyaṁ suśīlama loka pūjitam |
jñānaṁ ca dehi viśveśa dhyeya mārga prakāśakam ||
Possession of valor, unconquerable ever; conduct, character renowned world over. Bestow the wisdom that brightens, God, paving the way to realize the goal.

समुत्कर्षोस्तु नो नित्यं निःश्रेयस समन्वित।
तत्साधकम स्फुरत्वन्तः सुवीरव्रतमुज्वलम्॥
samutkarṣostu no nityaṁ niḥśreyasa samanvita |
tatsādhakama sphuratvantaḥ suvīra vratamujvalam ||
Endowed with prosperity, exaltation, perpetual,  may there be affluence bestowed on us;  inspired are we to practice,  the radiant, worthy, valiant, vow.

विश्वधर्म प्रकाशेन विश्वशान्ति प्रवर्तके।
हिन्दुसङ्घटना कार्ये ध्येयनिष्ठा स्थिरास्तुनः॥
viśva dharma prakāśena viśva śānti pravartake |
hindu saṅghaṭanā kārye dhyeya niṣṭhā sthirāstunaḥ ||
With enlightenment from the universal dharma, in propagating peace throughout the world, in the task of achieving Hindu unity worldwide, may our aim and deep faith remain resolute.

सङ्घशक्तिर्विजेत्रीयं कृत्वास्मद्धर्म रक्षणं।
परमं वैभवं प्राप्तुं समर्थास्तु तवाशिषा॥
saṅgha śaktir vijetrīyaṁ kṛtvāsmaddharma rakṣaṇaṁ |
paramaṁ vaibhavaṁ prāptuṁ samarthāstu tavāśiṣā ||
With the triumphant power of the organization, by safeguarding our own dharma, the righteousness, may we be blessed to be competent to attain the glory supreme, sublime.

त्वदीये पुण्य कार्येस्मिन् विश्वकल्याण साधके।
त्याग सेवा व्रतस्यायम् कायो मे पततु प्रभो॥
tvadīye puṇya kāryesmin viśva kalyāṇa sādhake |
tyāga sevā vratasyāyam kāyo me patatu prabho ||
In pursuit of the welfare of the mankind,  which indeed is thy holy cause and inspired by the noble virtues of service and sacrifice, let my being, Prabhu, be offered at your feet.

विश्व धर्म की जयviśva dharma kī jaya
Victory to Universal Dharma

Friday, June 17, 2016

एकात्मता स्तोत्रः - Prayer for Oneness

एकात्मता स्तोत्रम्






ॐ नमः सच्चिदानंदरूपाय परमात्मनेज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥


प्रकृतिः पंचभूतानि ग्रहलोकस्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम्‌॥२॥

रत्नाकराधौतपदां हिमालयकिरीटिनीम्‌
ब्रह्मराजर्षिरत्नाढ्याम् वन्दे भारतमातरम्‌ ॥३॥


महेंद्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४॥

गंगा सरस्वती सिंधु ब्रह्मपुत्राश्च गण्डकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५॥

अयोध्या मथुरा माया काशी कांची अवंतिका
वैशाली द्वारका ध्येया पुरी तक्शशिला गया ॥६॥

प्रयागः पाटलीपुत्रं विजयानगरं महत्‌
इंद्रप्रस्थं सोमनाथस्तथामृतसरः प्रियम्‌॥७॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता षड्दर्शनानि च ॥८॥



जैनागमास्त्रिपिटकः गुरुग्रन्थः सतां गिरः
एष ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा॥९॥

अरुन्धत्यनसूय च सावित्री जानकी सती
द्रौपदी कन्नगे गार्गी मीरा दुर्गावती तथा ॥१०॥

लक्ष्मी अहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्य मातृ देवताः ॥११॥

श्री रामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कंडेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥


हनुमान्‌ जनको व्यासो वसिष्ठश्च शुको बलिः
दधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवः ॥१३॥

भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा
शिबिश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः ॥१४॥

बुद्ध जिनेन्द्र गोरक्शः पाणिनिश्च पतंजलिः
शंकरो मध्व निंबार्कौ श्री रामानुज वल्लभौ ॥१५॥

झूलेलालोथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥

देवलो रविदासश्च कबीरो गुरु नानकः
नरसी तुलसीदासो दशमेषो दृढव्रतः ॥१७॥

श्रीमच्छङ्करदेवश्च बंधू सायन माधवौ
ज्ञानेश्वरस्तुकाराम रामदासः पुरन्दरः ॥१८॥



बिरसा सहजानन्दो रमानन्दस्तथा महान्‌
वितरन्तु सदैवैते दैवीं षड्गुणसंपदम्‌ ॥१९॥

भरतर्षिः कालिदासः श्रीभोजो जनकस्तथा
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२०॥

रविवर्मा भातखंडे भाग्यचन्द्रः स भोपतिः
कलावंतश्च विख्याताः स्मरणीया निरंतरम्‌ ॥२१॥

अगस्त्यः कंबु कौन्डिण्यौ राजेन्द्रश्चोल वंशजः
अशोकः पुश्य मित्रश्च खारवेलः सुनीतिमान्‌ ॥२२॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेंद्रो बप्परावलः ॥२३॥

लाचिद्भास्कर वर्मा च यशोधर्मा च हूणजित्‌
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥

मुसुनूरिनायकौ तौ प्रतापः शिव भूपतिः
रणजितसिंह इत्येते वीरा विख्यात विक्रमाः ॥२५॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिर सुधीः ॥२६॥

नागार्जुन भरद्वाज आर्यभट्टो वसुर्बुधः
ध्येयो वेंकट रामश्च विज्ञा रामानुजायः ॥२७॥

रामकृष्णो दयानंदो रवींद्रो राममोहनः
रामतीर्थोऽरविंदश्च विवेकानंद उद्यशः ॥२८॥

दादाभाई गोपबंधुः टिळको गांधी रादृताः
रमणो मालवीयश्च श्री सुब्रमण्य भारती ॥२९॥

सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥

संघशक्ति प्रणेतारौ केशवो माधवस्तथा
स्मरणीय सदैवैते नवचैतन्यदायकाः ॥३१॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्तहृदयाः
अविज्ञाता वीरा अधिसमरमुद्ध्वस्तरि पवः
समाजोद्धर्तारः सुहितकर विज्ञान निपुणाः
नमस्तेभ्यो भूयात्सकल सुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥

इदमेकात्मता स्तोत्रं श्रद्धया यः सदा पठेत्‌
स राष्ट्रधर्म निष्ठावानखंडं भारतं स्मरेत्‌ ॥३३॥


References:
  • एकात्मता स्तोत्र page from HSS 
  • Audio







Monday, April 11, 2016

अत्तुं वाञ्छति श्म्भवो ... Why did Shiva drink poison?



अत्तुं-वांछति-शांभवो-गणपतेरखुं-क्षुधार्त:-फणी 
तं वाहोपि षडाननस्य, गिरिजावाहोपि नागाननम् |
गौरी जह्नुसुतामसूयति, कलानाथं लाटानल
सर्वं चिन्त्य पपौ कुटुंबकलहं शॊपि हालाहलम् ||


attuṃ-vāṃchati-śāṃbhavo-gaṇapaterakhuṃ-kṣudhārta:-phaṇī 

taṃ vāhopi ṣaḍānanasya, girijāvāhopi nāgānanam |
gaurī jahnusutāmasūyati, kalānāthaṃ lalāṭānala: 
sarvaṃ cintya papau kuṭuṃbakalahaṃ īśaॊpi hālāhalam ||

शांभवो फणी = Shiva's snake गणपतेरखुं  = Ganesha's mouse क्षुधार्त: = Due to hunger अत्तुं वांछति = wants to eat
Due to hunger Shiva's snake wants to eat Ganesh's mouse.
तं = That one वाहोपि षडाननस्य  = Skanda's peacock(क्षुधार्तअत्तुं वांछति)  
Due to hunger,Shanmukha's vahana peacock wants to eat that one ( Shiva's snake)
गिरिजावाहोपि = Parvati's lion नागाननम् = Ganesha (क्षुधार्तअत्तुं वांछति) 
Due to hunger, Parvati's lion wants to eat elephant faced Ganesha 



गौरी जह्नुसुतामसूयति - Parvati is jealous of Ganga
कलानाथं ललाटानल: (असूयति)  - Chandra is jealous of Third of Shiva
सर्वं चिन्त्य = Thinking about all these कुटुंबकलहं = family disputes
ईशॊपि = Shiva हालाहलम् पपौ = Drank poison the Halahalam 
Looking at all the family disputes the head of the household (Shiva) drank Haalahalam






References:

Here is one more link with more details





Sunday, April 10, 2016

पिनाक फणि बालेन्दु भस्म मन्दाकिनी युता


पिनाक णि बालेन्दु स्म न्दाकिनी युता ।
प वर्ग रचिता मूर्तिः अपवर्ग प्रदास्तु नः ॥


pināka phaṇi bālendu bhasma mandākinī yutā ।

pa varga racitā mūrtiḥ apavarga pradāstu naḥ ॥


पिनाक =   Trident is called Pinaka. 
णि =   Snake
बालेन्दु = Cresent moon
स्म = Ashes
न्दाकिनी  = Ganga
युता = adorned with
प-वर्ग-रचिता-मूर्तिः = Form of Shiva thus worshipped with the letters of Pa -varga, namely - प - फ - ब - भ - म 
अपवर्ग = Liberation
प्रदास्तु नः = May bestow us


That form of Shiva who has - Trident called Pinaka, snake(phaNi), the crescent of the moon(bAlendu), ashes and the ganga, may this form composed from the 'pa varga' (the consonants pa, pha, ba, bha, ma) lead us to liberation (apavarga)

Saturday, April 9, 2016

स्वयं पञ्चमुखः .. How will Shiva survive if Annapurna not at home?


This is verse amusing prayer to Annapurna


पञ्चमुख शिवः





अन्नपूर्णा
षडाननः


गजाननः



स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ । 
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥

svayaṃ pañcamukhaḥ putrau gajānanaṣaḍānanau । 
digambaraḥ kathaṃ jīvet annapūrṇā na cedgṛhe ॥

स्वयं = (Shiva) Himself, पञ्चमुखः = Five faced, पुत्रौ = two sons are , गजानन = One with elephant face (Ganesha) , षडाननौ =  One with six faces (Skanda)
दिगम्बरः = Naked one (Shiva) ,  कथं =  How , जीवेत् = will he live? ,  अन्नपूर्णा = Godess Annapurna , न = not ,  चेत् = if , गृहे = in the house  

Five mouthed himself(Shiva), and sons the elephant mouth (Ganesh) and the one with six mouths (Kartikeya) .. 
How would Shiva survive if Annapurna (Parvati) was not at home?

Friday, April 8, 2016

आसन्नाय सुदूराय - Mysterious are the ways of Shiva


आसन्नाय सुदूराय गुप्ताय प्रकटात्मने |
सुलभायातिदुर्गाय नमश्चित्राय शम्भवे  ||

āsannāya sudūrāya guptāya prakaṭātmane |
sulabhāyātidurgāya namaścitrāya śambhave  ||



आसन्नाय = One who is near, सुदूराय = One who is far, गुप्ताय = One who is hidden, प्रकटात्मने = One who is revealed

सुलभाय = One who is easily accessible, अतिदुर्गाय = who is difficult to access, नमः = Salutations to the, चित्राय = mysterious, शम्भवे = for Lord Shiva


My salutations to such a wonderful God Shambhu who is near by and far off, who is hidden and appears physically, who is easily accessible and very difficult to get to.