Sunday, July 10, 2016

रत्नाकराधौतपदां .. ..वन्दे भारतमातरम् - Bharatamataa


मूलः - विष्णु पुराणः

रत्नाकराधौतपदां हिमालयकिरीटिनीम् ।
ब्रह्मराजर्षिररत्नाढ्यां वन्दे भारतमातरम् ॥


ratnākarādhautapadāṃ himālayakirīṭinīm ।
brahmarājarṣiraratnāḍhyāṃ vande bhāratamātaram ॥

प्रतिपदार्थः 

 रत्नाकराधौतपदां -
    रत्नाकराधौत = रत्नाकरेण-धौत = One who is washed by ocean,
    रत्नाकराधौतपदा = रत्नाकरेण-धौत पादौ यस्याः सा , तां -> रत्नाकराधौतपदां 
          
हिमालयः किरीटम् यस्याः सा - हिमालयकिरीटिनी , तां -> हिमालयकिरीटिनीम् 
हिमालय-किरीटिनीम्= one who wears the Himalayas as her crown,

ब्रह्मराजर्षिररत्नाढ्यां= ब्रह्मराजर्षिररत्नाः आढ्या =  rich in abundance with gems of brahmarshies and kingly sages, तां -> ब्रह्मराजर्षिररत्नाढ्यां 

 भारतमातरम् = to that Mother Bharat, वन्दे = salutations

अन्वयः 

रत्नाकराधौतपदांहिमालयकिरीटिनीम्, ब्रह्मराजर्षिररत्नाढ्यां (तां) भारतमातरम् (अहं ) वन्दे |


Bhaarat Maata, I bow to thee, whose feet are being washed by the ocean waves, whose crown is the snowy Himalayas, whose illustrious sons have distinguished themselves as Brahmarshis and as Rajarshis.

No comments:

Post a Comment