![]() |
| पञ्चमुख शिवः |
![]() |
| अन्नपूर्णा |
![]() |
| षडाननः |
![]() |
| गजाननः |
स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥
svayaṃ pañcamukhaḥ putrau gajānanaṣaḍānanau ।
digambaraḥ kathaṃ jīvet annapūrṇā na cedgṛhe ॥
स्वयं = (Shiva) Himself, पञ्चमुखः = Five faced, पुत्रौ = two sons are , गजानन = One with elephant face (Ganesha) , षडाननौ = One with six faces (Skanda)
दिगम्बरः = Naked one (Shiva) , कथं = How , जीवेत् = will he live? , अन्नपूर्णा = Godess Annapurna , न = not , चेत् = if , गृहे = in the house
Five mouthed himself(Shiva), and sons the elephant mouth (Ganesh) and the one with six mouths (Kartikeya) ..
How would Shiva survive if Annapurna (Parvati) was not at home?




No comments:
Post a Comment