पिनाक फणि बालेन्दु भस्म मन्दाकिनी युता ।
प वर्ग रचिता मूर्तिः अपवर्ग प्रदास्तु नः ॥
pināka phaṇi bālendu bhasma mandākinī yutā ।
pa varga racitā mūrtiḥ apavarga pradāstu naḥ ॥
पिनाक = Trident is called Pinaka.
फणि = Snake
बालेन्दु = Cresent moon
भस्म = Ashes
मन्दाकिनी = Ganga
युता = adorned with
प-वर्ग-रचिता-मूर्तिः = Form of Shiva thus worshipped with the letters of Pa -varga, namely - प - फ - ब - भ - म
अपवर्ग = Liberation
प्रदास्तु नः = May bestow us
That form of Shiva who has - Trident called Pinaka, snake(phaNi), the crescent of the moon(bAlendu), ashes and the ganga, may this form composed from the 'pa varga' (the consonants pa, pha, ba, bha, ma) lead us to liberation (apavarga)

पाप, फेन, बन्ध, भय, मृत्यु च पवर्ग इत्युच्यते।
ReplyDeleteएतेषां दूरीकरणम् अपवर्गप्रदानम् इति।