मूलः - विष्णु पुराणः
रत्नाकराधौतपदां हिमालयकिरीटिनी म् ।
ब्रह्मराजर्षिररत्नाढ्यां वन्दे भारतमातरम् ॥
ratnākarādhautapadāṃ himālayakirīṭinīm ।
brahmarājarṣiraratnāḍhyāṃ vande bhāratamātaram ॥
प्रतिपदार्थः
रत्नाकराधौतपदां -
रत्नाकराधौत = रत्नाकरेण-धौत = One who is washed by ocean,
रत्नाकराधौतपदा = रत्नाकरेण-धौत पादौ यस्याः सा , तां -> रत्नाकराधौतपदां
हिमालयः किरीटम् यस्याः सा - हिमालयकिरीटिनी , तां -> हिमालयकिरीटिनीम्
हिमालय-किरीटिनीम्= one who wears the Himalayas as her crown,
ब्रह्मराजर्षिररत्नाढ्यां= ब् रह्मराजर्षिररत्नाः आढ्या = rich in abundance with gems of brahmarshies and kingly sages, तां -> ब्रह्मराजर्षिररत्नाढ्यां
भारतमातरम् = to that Mother Bharat, वन्दे = salutations
अन्वयः
रत्नाकराधौतपदां, हिमालयकिरीटि नीम्, ब्रह्मराजर्षिररत्नाढ्यां (तां) भारतमातरम् (अहं ) वन्दे |
Bhaarat Maata, I bow to thee, whose feet are being washed by the ocean waves, whose crown is the snowy Himalayas, whose illustrious sons have distinguished themselves as Brahmarshis and as Rajarshis.
